| Singular | Dual | Plural |
Nominative |
मन्मसाधना
manmasādhanā
|
मन्मसाधने
manmasādhane
|
मन्मसाधनाः
manmasādhanāḥ
|
Vocative |
मन्मसाधने
manmasādhane
|
मन्मसाधने
manmasādhane
|
मन्मसाधनाः
manmasādhanāḥ
|
Accusative |
मन्मसाधनाम्
manmasādhanām
|
मन्मसाधने
manmasādhane
|
मन्मसाधनाः
manmasādhanāḥ
|
Instrumental |
मन्मसाधनया
manmasādhanayā
|
मन्मसाधनाभ्याम्
manmasādhanābhyām
|
मन्मसाधनाभिः
manmasādhanābhiḥ
|
Dative |
मन्मसाधनायै
manmasādhanāyai
|
मन्मसाधनाभ्याम्
manmasādhanābhyām
|
मन्मसाधनाभ्यः
manmasādhanābhyaḥ
|
Ablative |
मन्मसाधनायाः
manmasādhanāyāḥ
|
मन्मसाधनाभ्याम्
manmasādhanābhyām
|
मन्मसाधनाभ्यः
manmasādhanābhyaḥ
|
Genitive |
मन्मसाधनायाः
manmasādhanāyāḥ
|
मन्मसाधनयोः
manmasādhanayoḥ
|
मन्मसाधनानाम्
manmasādhanānām
|
Locative |
मन्मसाधनायाम्
manmasādhanāyām
|
मन्मसाधनयोः
manmasādhanayoḥ
|
मन्मसाधनासु
manmasādhanāsu
|