Sanskrit tools

Sanskrit declension


Declension of मन्मसाधना manmasādhanā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मन्मसाधना manmasādhanā
मन्मसाधने manmasādhane
मन्मसाधनाः manmasādhanāḥ
Vocative मन्मसाधने manmasādhane
मन्मसाधने manmasādhane
मन्मसाधनाः manmasādhanāḥ
Accusative मन्मसाधनाम् manmasādhanām
मन्मसाधने manmasādhane
मन्मसाधनाः manmasādhanāḥ
Instrumental मन्मसाधनया manmasādhanayā
मन्मसाधनाभ्याम् manmasādhanābhyām
मन्मसाधनाभिः manmasādhanābhiḥ
Dative मन्मसाधनायै manmasādhanāyai
मन्मसाधनाभ्याम् manmasādhanābhyām
मन्मसाधनाभ्यः manmasādhanābhyaḥ
Ablative मन्मसाधनायाः manmasādhanāyāḥ
मन्मसाधनाभ्याम् manmasādhanābhyām
मन्मसाधनाभ्यः manmasādhanābhyaḥ
Genitive मन्मसाधनायाः manmasādhanāyāḥ
मन्मसाधनयोः manmasādhanayoḥ
मन्मसाधनानाम् manmasādhanānām
Locative मन्मसाधनायाम् manmasādhanāyām
मन्मसाधनयोः manmasādhanayoḥ
मन्मसाधनासु manmasādhanāsu