Sanskrit tools

Sanskrit declension


Declension of मन्युशमना manyuśamanā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मन्युशमना manyuśamanā
मन्युशमने manyuśamane
मन्युशमनाः manyuśamanāḥ
Vocative मन्युशमने manyuśamane
मन्युशमने manyuśamane
मन्युशमनाः manyuśamanāḥ
Accusative मन्युशमनाम् manyuśamanām
मन्युशमने manyuśamane
मन्युशमनाः manyuśamanāḥ
Instrumental मन्युशमनया manyuśamanayā
मन्युशमनाभ्याम् manyuśamanābhyām
मन्युशमनाभिः manyuśamanābhiḥ
Dative मन्युशमनायै manyuśamanāyai
मन्युशमनाभ्याम् manyuśamanābhyām
मन्युशमनाभ्यः manyuśamanābhyaḥ
Ablative मन्युशमनायाः manyuśamanāyāḥ
मन्युशमनाभ्याम् manyuśamanābhyām
मन्युशमनाभ्यः manyuśamanābhyaḥ
Genitive मन्युशमनायाः manyuśamanāyāḥ
मन्युशमनयोः manyuśamanayoḥ
मन्युशमनानाम् manyuśamanānām
Locative मन्युशमनायाम् manyuśamanāyām
मन्युशमनयोः manyuśamanayoḥ
मन्युशमनासु manyuśamanāsu