Sanskrit tools

Sanskrit declension


Declension of अकरुण akaruṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अकरुणः akaruṇaḥ
अकरुणौ akaruṇau
अकरुणाः akaruṇāḥ
Vocative अकरुण akaruṇa
अकरुणौ akaruṇau
अकरुणाः akaruṇāḥ
Accusative अकरुणम् akaruṇam
अकरुणौ akaruṇau
अकरुणान् akaruṇān
Instrumental अकरुणेन akaruṇena
अकरुणाभ्याम् akaruṇābhyām
अकरुणैः akaruṇaiḥ
Dative अकरुणाय akaruṇāya
अकरुणाभ्याम् akaruṇābhyām
अकरुणेभ्यः akaruṇebhyaḥ
Ablative अकरुणात् akaruṇāt
अकरुणाभ्याम् akaruṇābhyām
अकरुणेभ्यः akaruṇebhyaḥ
Genitive अकरुणस्य akaruṇasya
अकरुणयोः akaruṇayoḥ
अकरुणानाम् akaruṇānām
Locative अकरुणे akaruṇe
अकरुणयोः akaruṇayoḥ
अकरुणेषु akaruṇeṣu