Singular | Dual | Plural | |
Nominative |
ममकारः
mamakāraḥ |
ममकारौ
mamakārau |
ममकाराः
mamakārāḥ |
Vocative |
ममकार
mamakāra |
ममकारौ
mamakārau |
ममकाराः
mamakārāḥ |
Accusative |
ममकारम्
mamakāram |
ममकारौ
mamakārau |
ममकारान्
mamakārān |
Instrumental |
ममकारेण
mamakāreṇa |
ममकाराभ्याम्
mamakārābhyām |
ममकारैः
mamakāraiḥ |
Dative |
ममकाराय
mamakārāya |
ममकाराभ्याम्
mamakārābhyām |
ममकारेभ्यः
mamakārebhyaḥ |
Ablative |
ममकारात्
mamakārāt |
ममकाराभ्याम्
mamakārābhyām |
ममकारेभ्यः
mamakārebhyaḥ |
Genitive |
ममकारस्य
mamakārasya |
ममकारयोः
mamakārayoḥ |
ममकाराणाम्
mamakārāṇām |
Locative |
ममकारे
mamakāre |
ममकारयोः
mamakārayoḥ |
ममकारेषु
mamakāreṣu |