Sanskrit tools

Sanskrit declension


Declension of ममताशून्य mamatāśūnya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ममताशून्यः mamatāśūnyaḥ
ममताशून्यौ mamatāśūnyau
ममताशून्याः mamatāśūnyāḥ
Vocative ममताशून्य mamatāśūnya
ममताशून्यौ mamatāśūnyau
ममताशून्याः mamatāśūnyāḥ
Accusative ममताशून्यम् mamatāśūnyam
ममताशून्यौ mamatāśūnyau
ममताशून्यान् mamatāśūnyān
Instrumental ममताशून्येन mamatāśūnyena
ममताशून्याभ्याम् mamatāśūnyābhyām
ममताशून्यैः mamatāśūnyaiḥ
Dative ममताशून्याय mamatāśūnyāya
ममताशून्याभ्याम् mamatāśūnyābhyām
ममताशून्येभ्यः mamatāśūnyebhyaḥ
Ablative ममताशून्यात् mamatāśūnyāt
ममताशून्याभ्याम् mamatāśūnyābhyām
ममताशून्येभ्यः mamatāśūnyebhyaḥ
Genitive ममताशून्यस्य mamatāśūnyasya
ममताशून्ययोः mamatāśūnyayoḥ
ममताशून्यानाम् mamatāśūnyānām
Locative ममताशून्ये mamatāśūnye
ममताशून्ययोः mamatāśūnyayoḥ
ममताशून्येषु mamatāśūnyeṣu