Sanskrit tools

Sanskrit declension


Declension of ममताशून्या mamatāśūnyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ममताशून्या mamatāśūnyā
ममताशून्ये mamatāśūnye
ममताशून्याः mamatāśūnyāḥ
Vocative ममताशून्ये mamatāśūnye
ममताशून्ये mamatāśūnye
ममताशून्याः mamatāśūnyāḥ
Accusative ममताशून्याम् mamatāśūnyām
ममताशून्ये mamatāśūnye
ममताशून्याः mamatāśūnyāḥ
Instrumental ममताशून्यया mamatāśūnyayā
ममताशून्याभ्याम् mamatāśūnyābhyām
ममताशून्याभिः mamatāśūnyābhiḥ
Dative ममताशून्यायै mamatāśūnyāyai
ममताशून्याभ्याम् mamatāśūnyābhyām
ममताशून्याभ्यः mamatāśūnyābhyaḥ
Ablative ममताशून्यायाः mamatāśūnyāyāḥ
ममताशून्याभ्याम् mamatāśūnyābhyām
ममताशून्याभ्यः mamatāśūnyābhyaḥ
Genitive ममताशून्यायाः mamatāśūnyāyāḥ
ममताशून्ययोः mamatāśūnyayoḥ
ममताशून्यानाम् mamatāśūnyānām
Locative ममताशून्यायाम् mamatāśūnyāyām
ममताशून्ययोः mamatāśūnyayoḥ
ममताशून्यासु mamatāśūnyāsu