| Singular | Dual | Plural |
Nominative |
ममत्तरा
mamattarā
|
ममत्तरे
mamattare
|
ममत्तराः
mamattarāḥ
|
Vocative |
ममत्तरे
mamattare
|
ममत्तरे
mamattare
|
ममत्तराः
mamattarāḥ
|
Accusative |
ममत्तराम्
mamattarām
|
ममत्तरे
mamattare
|
ममत्तराः
mamattarāḥ
|
Instrumental |
ममत्तरया
mamattarayā
|
ममत्तराभ्याम्
mamattarābhyām
|
ममत्तराभिः
mamattarābhiḥ
|
Dative |
ममत्तरायै
mamattarāyai
|
ममत्तराभ्याम्
mamattarābhyām
|
ममत्तराभ्यः
mamattarābhyaḥ
|
Ablative |
ममत्तरायाः
mamattarāyāḥ
|
ममत्तराभ्याम्
mamattarābhyām
|
ममत्तराभ्यः
mamattarābhyaḥ
|
Genitive |
ममत्तरायाः
mamattarāyāḥ
|
ममत्तरयोः
mamattarayoḥ
|
ममत्तराणाम्
mamattarāṇām
|
Locative |
ममत्तरायाम्
mamattarāyām
|
ममत्तरयोः
mamattarayoḥ
|
ममत्तरासु
mamattarāsu
|