Sanskrit tools

Sanskrit declension


Declension of ममत्तरा mamattarā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ममत्तरा mamattarā
ममत्तरे mamattare
ममत्तराः mamattarāḥ
Vocative ममत्तरे mamattare
ममत्तरे mamattare
ममत्तराः mamattarāḥ
Accusative ममत्तराम् mamattarām
ममत्तरे mamattare
ममत्तराः mamattarāḥ
Instrumental ममत्तरया mamattarayā
ममत्तराभ्याम् mamattarābhyām
ममत्तराभिः mamattarābhiḥ
Dative ममत्तरायै mamattarāyai
ममत्तराभ्याम् mamattarābhyām
ममत्तराभ्यः mamattarābhyaḥ
Ablative ममत्तरायाः mamattarāyāḥ
ममत्तराभ्याम् mamattarābhyām
ममत्तराभ्यः mamattarābhyaḥ
Genitive ममत्तरायाः mamattarāyāḥ
ममत्तरयोः mamattarayoḥ
ममत्तराणाम् mamattarāṇām
Locative ममत्तरायाम् mamattarāyām
ममत्तरयोः mamattarayoḥ
ममत्तरासु mamattarāsu