Sanskrit tools

Sanskrit declension


Declension of ममत्तर mamattara, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ममत्तरम् mamattaram
ममत्तरे mamattare
ममत्तराणि mamattarāṇi
Vocative ममत्तर mamattara
ममत्तरे mamattare
ममत्तराणि mamattarāṇi
Accusative ममत्तरम् mamattaram
ममत्तरे mamattare
ममत्तराणि mamattarāṇi
Instrumental ममत्तरेण mamattareṇa
ममत्तराभ्याम् mamattarābhyām
ममत्तरैः mamattaraiḥ
Dative ममत्तराय mamattarāya
ममत्तराभ्याम् mamattarābhyām
ममत्तरेभ्यः mamattarebhyaḥ
Ablative ममत्तरात् mamattarāt
ममत्तराभ्याम् mamattarābhyām
ममत्तरेभ्यः mamattarebhyaḥ
Genitive ममत्तरस्य mamattarasya
ममत्तरयोः mamattarayoḥ
ममत्तराणाम् mamattarāṇām
Locative ममत्तरे mamattare
ममत्तरयोः mamattarayoḥ
ममत्तरेषु mamattareṣu