| Singular | Dual | Plural |
Nominative |
ममापतालः
mamāpatālaḥ
|
ममापतालौ
mamāpatālau
|
ममापतालाः
mamāpatālāḥ
|
Vocative |
ममापताल
mamāpatāla
|
ममापतालौ
mamāpatālau
|
ममापतालाः
mamāpatālāḥ
|
Accusative |
ममापतालम्
mamāpatālam
|
ममापतालौ
mamāpatālau
|
ममापतालान्
mamāpatālān
|
Instrumental |
ममापतालेन
mamāpatālena
|
ममापतालाभ्याम्
mamāpatālābhyām
|
ममापतालैः
mamāpatālaiḥ
|
Dative |
ममापतालाय
mamāpatālāya
|
ममापतालाभ्याम्
mamāpatālābhyām
|
ममापतालेभ्यः
mamāpatālebhyaḥ
|
Ablative |
ममापतालात्
mamāpatālāt
|
ममापतालाभ्याम्
mamāpatālābhyām
|
ममापतालेभ्यः
mamāpatālebhyaḥ
|
Genitive |
ममापतालस्य
mamāpatālasya
|
ममापतालयोः
mamāpatālayoḥ
|
ममापतालानाम्
mamāpatālānām
|
Locative |
ममापताले
mamāpatāle
|
ममापतालयोः
mamāpatālayoḥ
|
ममापतालेषु
mamāpatāleṣu
|