Sanskrit tools

Sanskrit declension


Declension of मम्मस्वामिन् mammasvāmin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative मम्मस्वामी mammasvāmī
मम्मस्वामिनौ mammasvāminau
मम्मस्वामिनः mammasvāminaḥ
Vocative मम्मस्वामिन् mammasvāmin
मम्मस्वामिनौ mammasvāminau
मम्मस्वामिनः mammasvāminaḥ
Accusative मम्मस्वामिनम् mammasvāminam
मम्मस्वामिनौ mammasvāminau
मम्मस्वामिनः mammasvāminaḥ
Instrumental मम्मस्वामिना mammasvāminā
मम्मस्वामिभ्याम् mammasvāmibhyām
मम्मस्वामिभिः mammasvāmibhiḥ
Dative मम्मस्वामिने mammasvāmine
मम्मस्वामिभ्याम् mammasvāmibhyām
मम्मस्वामिभ्यः mammasvāmibhyaḥ
Ablative मम्मस्वामिनः mammasvāminaḥ
मम्मस्वामिभ्याम् mammasvāmibhyām
मम्मस्वामिभ्यः mammasvāmibhyaḥ
Genitive मम्मस्वामिनः mammasvāminaḥ
मम्मस्वामिनोः mammasvāminoḥ
मम्मस्वामिनाम् mammasvāminām
Locative मम्मस्वामिनि mammasvāmini
मम्मस्वामिनोः mammasvāminoḥ
मम्मस्वामिषु mammasvāmiṣu