Sanskrit tools

Sanskrit declension


Declension of मयक्षेत्रमाहात्म्य mayakṣetramāhātmya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मयक्षेत्रमाहात्म्यम् mayakṣetramāhātmyam
मयक्षेत्रमाहात्म्ये mayakṣetramāhātmye
मयक्षेत्रमाहात्म्यानि mayakṣetramāhātmyāni
Vocative मयक्षेत्रमाहात्म्य mayakṣetramāhātmya
मयक्षेत्रमाहात्म्ये mayakṣetramāhātmye
मयक्षेत्रमाहात्म्यानि mayakṣetramāhātmyāni
Accusative मयक्षेत्रमाहात्म्यम् mayakṣetramāhātmyam
मयक्षेत्रमाहात्म्ये mayakṣetramāhātmye
मयक्षेत्रमाहात्म्यानि mayakṣetramāhātmyāni
Instrumental मयक्षेत्रमाहात्म्येन mayakṣetramāhātmyena
मयक्षेत्रमाहात्म्याभ्याम् mayakṣetramāhātmyābhyām
मयक्षेत्रमाहात्म्यैः mayakṣetramāhātmyaiḥ
Dative मयक्षेत्रमाहात्म्याय mayakṣetramāhātmyāya
मयक्षेत्रमाहात्म्याभ्याम् mayakṣetramāhātmyābhyām
मयक्षेत्रमाहात्म्येभ्यः mayakṣetramāhātmyebhyaḥ
Ablative मयक्षेत्रमाहात्म्यात् mayakṣetramāhātmyāt
मयक्षेत्रमाहात्म्याभ्याम् mayakṣetramāhātmyābhyām
मयक्षेत्रमाहात्म्येभ्यः mayakṣetramāhātmyebhyaḥ
Genitive मयक्षेत्रमाहात्म्यस्य mayakṣetramāhātmyasya
मयक्षेत्रमाहात्म्ययोः mayakṣetramāhātmyayoḥ
मयक्षेत्रमाहात्म्यानाम् mayakṣetramāhātmyānām
Locative मयक्षेत्रमाहात्म्ये mayakṣetramāhātmye
मयक्षेत्रमाहात्म्ययोः mayakṣetramāhātmyayoḥ
मयक्षेत्रमाहात्म्येषु mayakṣetramāhātmyeṣu