Sanskrit tools

Sanskrit declension


Declension of मयदीपिका mayadīpikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मयदीपिका mayadīpikā
मयदीपिके mayadīpike
मयदीपिकाः mayadīpikāḥ
Vocative मयदीपिके mayadīpike
मयदीपिके mayadīpike
मयदीपिकाः mayadīpikāḥ
Accusative मयदीपिकाम् mayadīpikām
मयदीपिके mayadīpike
मयदीपिकाः mayadīpikāḥ
Instrumental मयदीपिकया mayadīpikayā
मयदीपिकाभ्याम् mayadīpikābhyām
मयदीपिकाभिः mayadīpikābhiḥ
Dative मयदीपिकायै mayadīpikāyai
मयदीपिकाभ्याम् mayadīpikābhyām
मयदीपिकाभ्यः mayadīpikābhyaḥ
Ablative मयदीपिकायाः mayadīpikāyāḥ
मयदीपिकाभ्याम् mayadīpikābhyām
मयदीपिकाभ्यः mayadīpikābhyaḥ
Genitive मयदीपिकायाः mayadīpikāyāḥ
मयदीपिकयोः mayadīpikayoḥ
मयदीपिकानाम् mayadīpikānām
Locative मयदीपिकायाम् mayadīpikāyām
मयदीपिकयोः mayadīpikayoḥ
मयदीपिकासु mayadīpikāsu