Sanskrit tools

Sanskrit declension


Declension of मयन्त mayanta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मयन्तम् mayantam
मयन्ते mayante
मयन्तानि mayantāni
Vocative मयन्त mayanta
मयन्ते mayante
मयन्तानि mayantāni
Accusative मयन्तम् mayantam
मयन्ते mayante
मयन्तानि mayantāni
Instrumental मयन्तेन mayantena
मयन्ताभ्याम् mayantābhyām
मयन्तैः mayantaiḥ
Dative मयन्ताय mayantāya
मयन्ताभ्याम् mayantābhyām
मयन्तेभ्यः mayantebhyaḥ
Ablative मयन्तात् mayantāt
मयन्ताभ्याम् mayantābhyām
मयन्तेभ्यः mayantebhyaḥ
Genitive मयन्तस्य mayantasya
मयन्तयोः mayantayoḥ
मयन्तानाम् mayantānām
Locative मयन्ते mayante
मयन्तयोः mayantayoḥ
मयन्तेषु mayanteṣu