Sanskrit tools

Sanskrit declension


Declension of मयष्ट mayaṣṭa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मयष्टः mayaṣṭaḥ
मयष्टौ mayaṣṭau
मयष्टाः mayaṣṭāḥ
Vocative मयष्ट mayaṣṭa
मयष्टौ mayaṣṭau
मयष्टाः mayaṣṭāḥ
Accusative मयष्टम् mayaṣṭam
मयष्टौ mayaṣṭau
मयष्टान् mayaṣṭān
Instrumental मयष्टेन mayaṣṭena
मयष्टाभ्याम् mayaṣṭābhyām
मयष्टैः mayaṣṭaiḥ
Dative मयष्टाय mayaṣṭāya
मयष्टाभ्याम् mayaṣṭābhyām
मयष्टेभ्यः mayaṣṭebhyaḥ
Ablative मयष्टात् mayaṣṭāt
मयष्टाभ्याम् mayaṣṭābhyām
मयष्टेभ्यः mayaṣṭebhyaḥ
Genitive मयष्टस्य mayaṣṭasya
मयष्टयोः mayaṣṭayoḥ
मयष्टानाम् mayaṣṭānām
Locative मयष्टे mayaṣṭe
मयष्टयोः mayaṣṭayoḥ
मयष्टेषु mayaṣṭeṣu