Singular | Dual | Plural | |
Nominative |
मयष्टः
mayaṣṭaḥ |
मयष्टौ
mayaṣṭau |
मयष्टाः
mayaṣṭāḥ |
Vocative |
मयष्ट
mayaṣṭa |
मयष्टौ
mayaṣṭau |
मयष्टाः
mayaṣṭāḥ |
Accusative |
मयष्टम्
mayaṣṭam |
मयष्टौ
mayaṣṭau |
मयष्टान्
mayaṣṭān |
Instrumental |
मयष्टेन
mayaṣṭena |
मयष्टाभ्याम्
mayaṣṭābhyām |
मयष्टैः
mayaṣṭaiḥ |
Dative |
मयष्टाय
mayaṣṭāya |
मयष्टाभ्याम्
mayaṣṭābhyām |
मयष्टेभ्यः
mayaṣṭebhyaḥ |
Ablative |
मयष्टात्
mayaṣṭāt |
मयष्टाभ्याम्
mayaṣṭābhyām |
मयष्टेभ्यः
mayaṣṭebhyaḥ |
Genitive |
मयष्टस्य
mayaṣṭasya |
मयष्टयोः
mayaṣṭayoḥ |
मयष्टानाम्
mayaṣṭānām |
Locative |
मयष्टे
mayaṣṭe |
मयष्टयोः
mayaṣṭayoḥ |
मयष्टेषु
mayaṣṭeṣu |