| Singular | Dual | Plural |
Nominative |
मयस्करः
mayaskaraḥ
|
मयस्करौ
mayaskarau
|
मयस्कराः
mayaskarāḥ
|
Vocative |
मयस्कर
mayaskara
|
मयस्करौ
mayaskarau
|
मयस्कराः
mayaskarāḥ
|
Accusative |
मयस्करम्
mayaskaram
|
मयस्करौ
mayaskarau
|
मयस्करान्
mayaskarān
|
Instrumental |
मयस्करेण
mayaskareṇa
|
मयस्कराभ्याम्
mayaskarābhyām
|
मयस्करैः
mayaskaraiḥ
|
Dative |
मयस्कराय
mayaskarāya
|
मयस्कराभ्याम्
mayaskarābhyām
|
मयस्करेभ्यः
mayaskarebhyaḥ
|
Ablative |
मयस्करात्
mayaskarāt
|
मयस्कराभ्याम्
mayaskarābhyām
|
मयस्करेभ्यः
mayaskarebhyaḥ
|
Genitive |
मयस्करस्य
mayaskarasya
|
मयस्करयोः
mayaskarayoḥ
|
मयस्कराणाम्
mayaskarāṇām
|
Locative |
मयस्करे
mayaskare
|
मयस्करयोः
mayaskarayoḥ
|
मयस्करेषु
mayaskareṣu
|