Sanskrit tools

Sanskrit declension


Declension of मयस्कर mayaskara, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मयस्करम् mayaskaram
मयस्करे mayaskare
मयस्कराणि mayaskarāṇi
Vocative मयस्कर mayaskara
मयस्करे mayaskare
मयस्कराणि mayaskarāṇi
Accusative मयस्करम् mayaskaram
मयस्करे mayaskare
मयस्कराणि mayaskarāṇi
Instrumental मयस्करेण mayaskareṇa
मयस्कराभ्याम् mayaskarābhyām
मयस्करैः mayaskaraiḥ
Dative मयस्कराय mayaskarāya
मयस्कराभ्याम् mayaskarābhyām
मयस्करेभ्यः mayaskarebhyaḥ
Ablative मयस्करात् mayaskarāt
मयस्कराभ्याम् mayaskarābhyām
मयस्करेभ्यः mayaskarebhyaḥ
Genitive मयस्करस्य mayaskarasya
मयस्करयोः mayaskarayoḥ
मयस्कराणाम् mayaskarāṇām
Locative मयस्करे mayaskare
मयस्करयोः mayaskarayoḥ
मयस्करेषु mayaskareṣu