Singular | Dual | Plural | |
Nominative |
मयोभवम्
mayobhavam |
मयोभवे
mayobhave |
मयोभवानि
mayobhavāni |
Vocative |
मयोभव
mayobhava |
मयोभवे
mayobhave |
मयोभवानि
mayobhavāni |
Accusative |
मयोभवम्
mayobhavam |
मयोभवे
mayobhave |
मयोभवानि
mayobhavāni |
Instrumental |
मयोभवेन
mayobhavena |
मयोभवाभ्याम्
mayobhavābhyām |
मयोभवैः
mayobhavaiḥ |
Dative |
मयोभवाय
mayobhavāya |
मयोभवाभ्याम्
mayobhavābhyām |
मयोभवेभ्यः
mayobhavebhyaḥ |
Ablative |
मयोभवात्
mayobhavāt |
मयोभवाभ्याम्
mayobhavābhyām |
मयोभवेभ्यः
mayobhavebhyaḥ |
Genitive |
मयोभवस्य
mayobhavasya |
मयोभवयोः
mayobhavayoḥ |
मयोभवानाम्
mayobhavānām |
Locative |
मयोभवे
mayobhave |
मयोभवयोः
mayobhavayoḥ |
मयोभवेषु
mayobhaveṣu |