Sanskrit tools

Sanskrit declension


Declension of मयोभव mayobhava, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मयोभवः mayobhavaḥ
मयोभवौ mayobhavau
मयोभवाः mayobhavāḥ
Vocative मयोभव mayobhava
मयोभवौ mayobhavau
मयोभवाः mayobhavāḥ
Accusative मयोभवम् mayobhavam
मयोभवौ mayobhavau
मयोभवान् mayobhavān
Instrumental मयोभवेन mayobhavena
मयोभवाभ्याम् mayobhavābhyām
मयोभवैः mayobhavaiḥ
Dative मयोभवाय mayobhavāya
मयोभवाभ्याम् mayobhavābhyām
मयोभवेभ्यः mayobhavebhyaḥ
Ablative मयोभवात् mayobhavāt
मयोभवाभ्याम् mayobhavābhyām
मयोभवेभ्यः mayobhavebhyaḥ
Genitive मयोभवस्य mayobhavasya
मयोभवयोः mayobhavayoḥ
मयोभवानाम् mayobhavānām
Locative मयोभवे mayobhave
मयोभवयोः mayobhavayoḥ
मयोभवेषु mayobhaveṣu