Singular | Dual | Plural | |
Nominative |
मयिवसुः
mayivasuḥ |
मयिवसू
mayivasū |
मयिवसवः
mayivasavaḥ |
Vocative |
मयिवसो
mayivaso |
मयिवसू
mayivasū |
मयिवसवः
mayivasavaḥ |
Accusative |
मयिवसुम्
mayivasum |
मयिवसू
mayivasū |
मयिवसूः
mayivasūḥ |
Instrumental |
मयिवस्वा
mayivasvā |
मयिवसुभ्याम्
mayivasubhyām |
मयिवसुभिः
mayivasubhiḥ |
Dative |
मयिवसवे
mayivasave मयिवस्वै mayivasvai |
मयिवसुभ्याम्
mayivasubhyām |
मयिवसुभ्यः
mayivasubhyaḥ |
Ablative |
मयिवसोः
mayivasoḥ मयिवस्वाः mayivasvāḥ |
मयिवसुभ्याम्
mayivasubhyām |
मयिवसुभ्यः
mayivasubhyaḥ |
Genitive |
मयिवसोः
mayivasoḥ मयिवस्वाः mayivasvāḥ |
मयिवस्वोः
mayivasvoḥ |
मयिवसूनाम्
mayivasūnām |
Locative |
मयिवसौ
mayivasau मयिवस्वाम् mayivasvām |
मयिवस्वोः
mayivasvoḥ |
मयिवसुषु
mayivasuṣu |