Sanskrit tools

Sanskrit declension


Declension of मयुष्टक mayuṣṭaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मयुष्टकः mayuṣṭakaḥ
मयुष्टकौ mayuṣṭakau
मयुष्टकाः mayuṣṭakāḥ
Vocative मयुष्टक mayuṣṭaka
मयुष्टकौ mayuṣṭakau
मयुष्टकाः mayuṣṭakāḥ
Accusative मयुष्टकम् mayuṣṭakam
मयुष्टकौ mayuṣṭakau
मयुष्टकान् mayuṣṭakān
Instrumental मयुष्टकेन mayuṣṭakena
मयुष्टकाभ्याम् mayuṣṭakābhyām
मयुष्टकैः mayuṣṭakaiḥ
Dative मयुष्टकाय mayuṣṭakāya
मयुष्टकाभ्याम् mayuṣṭakābhyām
मयुष्टकेभ्यः mayuṣṭakebhyaḥ
Ablative मयुष्टकात् mayuṣṭakāt
मयुष्टकाभ्याम् mayuṣṭakābhyām
मयुष्टकेभ्यः mayuṣṭakebhyaḥ
Genitive मयुष्टकस्य mayuṣṭakasya
मयुष्टकयोः mayuṣṭakayoḥ
मयुष्टकानाम् mayuṣṭakānām
Locative मयुष्टके mayuṣṭake
मयुष्टकयोः mayuṣṭakayoḥ
मयुष्टकेषु mayuṣṭakeṣu