| Singular | Dual | Plural |
Nominative |
मयूखपृक्तः
mayūkhapṛktaḥ
|
मयूखपृक्तौ
mayūkhapṛktau
|
मयूखपृक्ताः
mayūkhapṛktāḥ
|
Vocative |
मयूखपृक्त
mayūkhapṛkta
|
मयूखपृक्तौ
mayūkhapṛktau
|
मयूखपृक्ताः
mayūkhapṛktāḥ
|
Accusative |
मयूखपृक्तम्
mayūkhapṛktam
|
मयूखपृक्तौ
mayūkhapṛktau
|
मयूखपृक्तान्
mayūkhapṛktān
|
Instrumental |
मयूखपृक्तेन
mayūkhapṛktena
|
मयूखपृक्ताभ्याम्
mayūkhapṛktābhyām
|
मयूखपृक्तैः
mayūkhapṛktaiḥ
|
Dative |
मयूखपृक्ताय
mayūkhapṛktāya
|
मयूखपृक्ताभ्याम्
mayūkhapṛktābhyām
|
मयूखपृक्तेभ्यः
mayūkhapṛktebhyaḥ
|
Ablative |
मयूखपृक्तात्
mayūkhapṛktāt
|
मयूखपृक्ताभ्याम्
mayūkhapṛktābhyām
|
मयूखपृक्तेभ्यः
mayūkhapṛktebhyaḥ
|
Genitive |
मयूखपृक्तस्य
mayūkhapṛktasya
|
मयूखपृक्तयोः
mayūkhapṛktayoḥ
|
मयूखपृक्तानाम्
mayūkhapṛktānām
|
Locative |
मयूखपृक्ते
mayūkhapṛkte
|
मयूखपृक्तयोः
mayūkhapṛktayoḥ
|
मयूखपृक्तेषु
mayūkhapṛkteṣu
|