Singular | Dual | Plural | |
Nominative |
मयूखावलिः
mayūkhāvaliḥ |
मयूखावली
mayūkhāvalī |
मयूखावलयः
mayūkhāvalayaḥ |
Vocative |
मयूखावले
mayūkhāvale |
मयूखावली
mayūkhāvalī |
मयूखावलयः
mayūkhāvalayaḥ |
Accusative |
मयूखावलिम्
mayūkhāvalim |
मयूखावली
mayūkhāvalī |
मयूखावलीः
mayūkhāvalīḥ |
Instrumental |
मयूखावल्या
mayūkhāvalyā |
मयूखावलिभ्याम्
mayūkhāvalibhyām |
मयूखावलिभिः
mayūkhāvalibhiḥ |
Dative |
मयूखावलये
mayūkhāvalaye मयूखावल्यै mayūkhāvalyai |
मयूखावलिभ्याम्
mayūkhāvalibhyām |
मयूखावलिभ्यः
mayūkhāvalibhyaḥ |
Ablative |
मयूखावलेः
mayūkhāvaleḥ मयूखावल्याः mayūkhāvalyāḥ |
मयूखावलिभ्याम्
mayūkhāvalibhyām |
मयूखावलिभ्यः
mayūkhāvalibhyaḥ |
Genitive |
मयूखावलेः
mayūkhāvaleḥ मयूखावल्याः mayūkhāvalyāḥ |
मयूखावल्योः
mayūkhāvalyoḥ |
मयूखावलीनाम्
mayūkhāvalīnām |
Locative |
मयूखावलौ
mayūkhāvalau मयूखावल्याम् mayūkhāvalyām |
मयूखावल्योः
mayūkhāvalyoḥ |
मयूखावलिषु
mayūkhāvaliṣu |