| Singular | Dual | Plural |
Nominative |
मयूरकर्णः
mayūrakarṇaḥ
|
मयूरकर्णौ
mayūrakarṇau
|
मयूरकर्णाः
mayūrakarṇāḥ
|
Vocative |
मयूरकर्ण
mayūrakarṇa
|
मयूरकर्णौ
mayūrakarṇau
|
मयूरकर्णाः
mayūrakarṇāḥ
|
Accusative |
मयूरकर्णम्
mayūrakarṇam
|
मयूरकर्णौ
mayūrakarṇau
|
मयूरकर्णान्
mayūrakarṇān
|
Instrumental |
मयूरकर्णेन
mayūrakarṇena
|
मयूरकर्णाभ्याम्
mayūrakarṇābhyām
|
मयूरकर्णैः
mayūrakarṇaiḥ
|
Dative |
मयूरकर्णाय
mayūrakarṇāya
|
मयूरकर्णाभ्याम्
mayūrakarṇābhyām
|
मयूरकर्णेभ्यः
mayūrakarṇebhyaḥ
|
Ablative |
मयूरकर्णात्
mayūrakarṇāt
|
मयूरकर्णाभ्याम्
mayūrakarṇābhyām
|
मयूरकर्णेभ्यः
mayūrakarṇebhyaḥ
|
Genitive |
मयूरकर्णस्य
mayūrakarṇasya
|
मयूरकर्णयोः
mayūrakarṇayoḥ
|
मयूरकर्णानाम्
mayūrakarṇānām
|
Locative |
मयूरकर्णे
mayūrakarṇe
|
मयूरकर्णयोः
mayūrakarṇayoḥ
|
मयूरकर्णेषु
mayūrakarṇeṣu
|