Sanskrit tools

Sanskrit declension


Declension of मयूरगति mayūragati, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मयूरगतिः mayūragatiḥ
मयूरगती mayūragatī
मयूरगतयः mayūragatayaḥ
Vocative मयूरगते mayūragate
मयूरगती mayūragatī
मयूरगतयः mayūragatayaḥ
Accusative मयूरगतिम् mayūragatim
मयूरगती mayūragatī
मयूरगतीः mayūragatīḥ
Instrumental मयूरगत्या mayūragatyā
मयूरगतिभ्याम् mayūragatibhyām
मयूरगतिभिः mayūragatibhiḥ
Dative मयूरगतये mayūragataye
मयूरगत्यै mayūragatyai
मयूरगतिभ्याम् mayūragatibhyām
मयूरगतिभ्यः mayūragatibhyaḥ
Ablative मयूरगतेः mayūragateḥ
मयूरगत्याः mayūragatyāḥ
मयूरगतिभ्याम् mayūragatibhyām
मयूरगतिभ्यः mayūragatibhyaḥ
Genitive मयूरगतेः mayūragateḥ
मयूरगत्याः mayūragatyāḥ
मयूरगत्योः mayūragatyoḥ
मयूरगतीनाम् mayūragatīnām
Locative मयूरगतौ mayūragatau
मयूरगत्याम् mayūragatyām
मयूरगत्योः mayūragatyoḥ
मयूरगतिषु mayūragatiṣu