Sanskrit tools

Sanskrit declension


Declension of मयूरजङ्घ mayūrajaṅgha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मयूरजङ्घः mayūrajaṅghaḥ
मयूरजङ्घौ mayūrajaṅghau
मयूरजङ्घाः mayūrajaṅghāḥ
Vocative मयूरजङ्घ mayūrajaṅgha
मयूरजङ्घौ mayūrajaṅghau
मयूरजङ्घाः mayūrajaṅghāḥ
Accusative मयूरजङ्घम् mayūrajaṅgham
मयूरजङ्घौ mayūrajaṅghau
मयूरजङ्घान् mayūrajaṅghān
Instrumental मयूरजङ्घेन mayūrajaṅghena
मयूरजङ्घाभ्याम् mayūrajaṅghābhyām
मयूरजङ्घैः mayūrajaṅghaiḥ
Dative मयूरजङ्घाय mayūrajaṅghāya
मयूरजङ्घाभ्याम् mayūrajaṅghābhyām
मयूरजङ्घेभ्यः mayūrajaṅghebhyaḥ
Ablative मयूरजङ्घात् mayūrajaṅghāt
मयूरजङ्घाभ्याम् mayūrajaṅghābhyām
मयूरजङ्घेभ्यः mayūrajaṅghebhyaḥ
Genitive मयूरजङ्घस्य mayūrajaṅghasya
मयूरजङ्घयोः mayūrajaṅghayoḥ
मयूरजङ्घानाम् mayūrajaṅghānām
Locative मयूरजङ्घे mayūrajaṅghe
मयूरजङ्घयोः mayūrajaṅghayoḥ
मयूरजङ्घेषु mayūrajaṅgheṣu