Sanskrit tools

Sanskrit declension


Declension of मयूरता mayūratā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मयूरता mayūratā
मयूरते mayūrate
मयूरताः mayūratāḥ
Vocative मयूरते mayūrate
मयूरते mayūrate
मयूरताः mayūratāḥ
Accusative मयूरताम् mayūratām
मयूरते mayūrate
मयूरताः mayūratāḥ
Instrumental मयूरतया mayūratayā
मयूरताभ्याम् mayūratābhyām
मयूरताभिः mayūratābhiḥ
Dative मयूरतायै mayūratāyai
मयूरताभ्याम् mayūratābhyām
मयूरताभ्यः mayūratābhyaḥ
Ablative मयूरतायाः mayūratāyāḥ
मयूरताभ्याम् mayūratābhyām
मयूरताभ्यः mayūratābhyaḥ
Genitive मयूरतायाः mayūratāyāḥ
मयूरतयोः mayūratayoḥ
मयूरतानाम् mayūratānām
Locative मयूरतायाम् mayūratāyām
मयूरतयोः mayūratayoḥ
मयूरतासु mayūratāsu