Sanskrit tools

Sanskrit declension


Declension of मयूरत्व mayūratva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मयूरत्वम् mayūratvam
मयूरत्वे mayūratve
मयूरत्वानि mayūratvāni
Vocative मयूरत्व mayūratva
मयूरत्वे mayūratve
मयूरत्वानि mayūratvāni
Accusative मयूरत्वम् mayūratvam
मयूरत्वे mayūratve
मयूरत्वानि mayūratvāni
Instrumental मयूरत्वेन mayūratvena
मयूरत्वाभ्याम् mayūratvābhyām
मयूरत्वैः mayūratvaiḥ
Dative मयूरत्वाय mayūratvāya
मयूरत्वाभ्याम् mayūratvābhyām
मयूरत्वेभ्यः mayūratvebhyaḥ
Ablative मयूरत्वात् mayūratvāt
मयूरत्वाभ्याम् mayūratvābhyām
मयूरत्वेभ्यः mayūratvebhyaḥ
Genitive मयूरत्वस्य mayūratvasya
मयूरत्वयोः mayūratvayoḥ
मयूरत्वानाम् mayūratvānām
Locative मयूरत्वे mayūratve
मयूरत्वयोः mayūratvayoḥ
मयूरत्वेषु mayūratveṣu