Sanskrit tools

Sanskrit declension


Declension of मयूरतुत्थ mayūratuttha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मयूरतुत्थम् mayūratuttham
मयूरतुत्थे mayūratutthe
मयूरतुत्थानि mayūratutthāni
Vocative मयूरतुत्थ mayūratuttha
मयूरतुत्थे mayūratutthe
मयूरतुत्थानि mayūratutthāni
Accusative मयूरतुत्थम् mayūratuttham
मयूरतुत्थे mayūratutthe
मयूरतुत्थानि mayūratutthāni
Instrumental मयूरतुत्थेन mayūratutthena
मयूरतुत्थाभ्याम् mayūratutthābhyām
मयूरतुत्थैः mayūratutthaiḥ
Dative मयूरतुत्थाय mayūratutthāya
मयूरतुत्थाभ्याम् mayūratutthābhyām
मयूरतुत्थेभ्यः mayūratutthebhyaḥ
Ablative मयूरतुत्थात् mayūratutthāt
मयूरतुत्थाभ्याम् mayūratutthābhyām
मयूरतुत्थेभ्यः mayūratutthebhyaḥ
Genitive मयूरतुत्थस्य mayūratutthasya
मयूरतुत्थयोः mayūratutthayoḥ
मयूरतुत्थानाम् mayūratutthānām
Locative मयूरतुत्थे mayūratutthe
मयूरतुत्थयोः mayūratutthayoḥ
मयूरतुत्थेषु mayūratuttheṣu