| Singular | Dual | Plural |
Nominative |
मयूरपत्त्री
mayūrapattrī
|
मयूरपत्त्रिणौ
mayūrapattriṇau
|
मयूरपत्त्रिणः
mayūrapattriṇaḥ
|
Vocative |
मयूरपत्त्रिन्
mayūrapattrin
|
मयूरपत्त्रिणौ
mayūrapattriṇau
|
मयूरपत्त्रिणः
mayūrapattriṇaḥ
|
Accusative |
मयूरपत्त्रिणम्
mayūrapattriṇam
|
मयूरपत्त्रिणौ
mayūrapattriṇau
|
मयूरपत्त्रिणः
mayūrapattriṇaḥ
|
Instrumental |
मयूरपत्त्रिणा
mayūrapattriṇā
|
मयूरपत्त्रिभ्याम्
mayūrapattribhyām
|
मयूरपत्त्रिभिः
mayūrapattribhiḥ
|
Dative |
मयूरपत्त्रिणे
mayūrapattriṇe
|
मयूरपत्त्रिभ्याम्
mayūrapattribhyām
|
मयूरपत्त्रिभ्यः
mayūrapattribhyaḥ
|
Ablative |
मयूरपत्त्रिणः
mayūrapattriṇaḥ
|
मयूरपत्त्रिभ्याम्
mayūrapattribhyām
|
मयूरपत्त्रिभ्यः
mayūrapattribhyaḥ
|
Genitive |
मयूरपत्त्रिणः
mayūrapattriṇaḥ
|
मयूरपत्त्रिणोः
mayūrapattriṇoḥ
|
मयूरपत्त्रिणम्
mayūrapattriṇam
|
Locative |
मयूरपत्त्रिणि
mayūrapattriṇi
|
मयूरपत्त्रिणोः
mayūrapattriṇoḥ
|
मयूरपत्त्रिषु
mayūrapattriṣu
|