Sanskrit tools

Sanskrit declension


Declension of मयूरपिच्छ mayūrapiccha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मयूरपिच्छम् mayūrapiccham
मयूरपिच्छे mayūrapicche
मयूरपिच्छानि mayūrapicchāni
Vocative मयूरपिच्छ mayūrapiccha
मयूरपिच्छे mayūrapicche
मयूरपिच्छानि mayūrapicchāni
Accusative मयूरपिच्छम् mayūrapiccham
मयूरपिच्छे mayūrapicche
मयूरपिच्छानि mayūrapicchāni
Instrumental मयूरपिच्छेन mayūrapicchena
मयूरपिच्छाभ्याम् mayūrapicchābhyām
मयूरपिच्छैः mayūrapicchaiḥ
Dative मयूरपिच्छाय mayūrapicchāya
मयूरपिच्छाभ्याम् mayūrapicchābhyām
मयूरपिच्छेभ्यः mayūrapicchebhyaḥ
Ablative मयूरपिच्छात् mayūrapicchāt
मयूरपिच्छाभ्याम् mayūrapicchābhyām
मयूरपिच्छेभ्यः mayūrapicchebhyaḥ
Genitive मयूरपिच्छस्य mayūrapicchasya
मयूरपिच्छयोः mayūrapicchayoḥ
मयूरपिच्छानाम् mayūrapicchānām
Locative मयूरपिच्छे mayūrapicche
मयूरपिच्छयोः mayūrapicchayoḥ
मयूरपिच्छेषु mayūrapiccheṣu