Sanskrit tools

Sanskrit declension


Declension of मयूरपिच्छमय mayūrapicchamaya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मयूरपिच्छमयः mayūrapicchamayaḥ
मयूरपिच्छमयौ mayūrapicchamayau
मयूरपिच्छमयाः mayūrapicchamayāḥ
Vocative मयूरपिच्छमय mayūrapicchamaya
मयूरपिच्छमयौ mayūrapicchamayau
मयूरपिच्छमयाः mayūrapicchamayāḥ
Accusative मयूरपिच्छमयम् mayūrapicchamayam
मयूरपिच्छमयौ mayūrapicchamayau
मयूरपिच्छमयान् mayūrapicchamayān
Instrumental मयूरपिच्छमयेन mayūrapicchamayena
मयूरपिच्छमयाभ्याम् mayūrapicchamayābhyām
मयूरपिच्छमयैः mayūrapicchamayaiḥ
Dative मयूरपिच्छमयाय mayūrapicchamayāya
मयूरपिच्छमयाभ्याम् mayūrapicchamayābhyām
मयूरपिच्छमयेभ्यः mayūrapicchamayebhyaḥ
Ablative मयूरपिच्छमयात् mayūrapicchamayāt
मयूरपिच्छमयाभ्याम् mayūrapicchamayābhyām
मयूरपिच्छमयेभ्यः mayūrapicchamayebhyaḥ
Genitive मयूरपिच्छमयस्य mayūrapicchamayasya
मयूरपिच्छमययोः mayūrapicchamayayoḥ
मयूरपिच्छमयानाम् mayūrapicchamayānām
Locative मयूरपिच्छमये mayūrapicchamaye
मयूरपिच्छमययोः mayūrapicchamayayoḥ
मयूरपिच्छमयेषु mayūrapicchamayeṣu