| Singular | Dual | Plural |
Nominative |
मयूरवाहनः
mayūravāhanaḥ
|
मयूरवाहनौ
mayūravāhanau
|
मयूरवाहनाः
mayūravāhanāḥ
|
Vocative |
मयूरवाहन
mayūravāhana
|
मयूरवाहनौ
mayūravāhanau
|
मयूरवाहनाः
mayūravāhanāḥ
|
Accusative |
मयूरवाहनम्
mayūravāhanam
|
मयूरवाहनौ
mayūravāhanau
|
मयूरवाहनान्
mayūravāhanān
|
Instrumental |
मयूरवाहनेन
mayūravāhanena
|
मयूरवाहनाभ्याम्
mayūravāhanābhyām
|
मयूरवाहनैः
mayūravāhanaiḥ
|
Dative |
मयूरवाहनाय
mayūravāhanāya
|
मयूरवाहनाभ्याम्
mayūravāhanābhyām
|
मयूरवाहनेभ्यः
mayūravāhanebhyaḥ
|
Ablative |
मयूरवाहनात्
mayūravāhanāt
|
मयूरवाहनाभ्याम्
mayūravāhanābhyām
|
मयूरवाहनेभ्यः
mayūravāhanebhyaḥ
|
Genitive |
मयूरवाहनस्य
mayūravāhanasya
|
मयूरवाहनयोः
mayūravāhanayoḥ
|
मयूरवाहनानाम्
mayūravāhanānām
|
Locative |
मयूरवाहने
mayūravāhane
|
मयूरवाहनयोः
mayūravāhanayoḥ
|
मयूरवाहनेषु
mayūravāhaneṣu
|