Sanskrit tools

Sanskrit declension


Declension of मयूरविदला mayūravidalā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मयूरविदला mayūravidalā
मयूरविदले mayūravidale
मयूरविदलाः mayūravidalāḥ
Vocative मयूरविदले mayūravidale
मयूरविदले mayūravidale
मयूरविदलाः mayūravidalāḥ
Accusative मयूरविदलाम् mayūravidalām
मयूरविदले mayūravidale
मयूरविदलाः mayūravidalāḥ
Instrumental मयूरविदलया mayūravidalayā
मयूरविदलाभ्याम् mayūravidalābhyām
मयूरविदलाभिः mayūravidalābhiḥ
Dative मयूरविदलायै mayūravidalāyai
मयूरविदलाभ्याम् mayūravidalābhyām
मयूरविदलाभ्यः mayūravidalābhyaḥ
Ablative मयूरविदलायाः mayūravidalāyāḥ
मयूरविदलाभ्याम् mayūravidalābhyām
मयूरविदलाभ्यः mayūravidalābhyaḥ
Genitive मयूरविदलायाः mayūravidalāyāḥ
मयूरविदलयोः mayūravidalayoḥ
मयूरविदलानाम् mayūravidalānām
Locative मयूरविदलायाम् mayūravidalāyām
मयूरविदलयोः mayūravidalayoḥ
मयूरविदलासु mayūravidalāsu