Sanskrit tools

Sanskrit declension


Declension of मयूराष्टक mayūrāṣṭaka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मयूराष्टकम् mayūrāṣṭakam
मयूराष्टके mayūrāṣṭake
मयूराष्टकानि mayūrāṣṭakāni
Vocative मयूराष्टक mayūrāṣṭaka
मयूराष्टके mayūrāṣṭake
मयूराष्टकानि mayūrāṣṭakāni
Accusative मयूराष्टकम् mayūrāṣṭakam
मयूराष्टके mayūrāṣṭake
मयूराष्टकानि mayūrāṣṭakāni
Instrumental मयूराष्टकेन mayūrāṣṭakena
मयूराष्टकाभ्याम् mayūrāṣṭakābhyām
मयूराष्टकैः mayūrāṣṭakaiḥ
Dative मयूराष्टकाय mayūrāṣṭakāya
मयूराष्टकाभ्याम् mayūrāṣṭakābhyām
मयूराष्टकेभ्यः mayūrāṣṭakebhyaḥ
Ablative मयूराष्टकात् mayūrāṣṭakāt
मयूराष्टकाभ्याम् mayūrāṣṭakābhyām
मयूराष्टकेभ्यः mayūrāṣṭakebhyaḥ
Genitive मयूराष्टकस्य mayūrāṣṭakasya
मयूराष्टकयोः mayūrāṣṭakayoḥ
मयूराष्टकानाम् mayūrāṣṭakānām
Locative मयूराष्टके mayūrāṣṭake
मयूराष्टकयोः mayūrāṣṭakayoḥ
मयूराष्टकेषु mayūrāṣṭakeṣu