| Singular | Dual | Plural |
Nominative |
मयूरेशविवाहवर्णनम्
mayūreśavivāhavarṇanam
|
मयूरेशविवाहवर्णने
mayūreśavivāhavarṇane
|
मयूरेशविवाहवर्णनानि
mayūreśavivāhavarṇanāni
|
Vocative |
मयूरेशविवाहवर्णन
mayūreśavivāhavarṇana
|
मयूरेशविवाहवर्णने
mayūreśavivāhavarṇane
|
मयूरेशविवाहवर्णनानि
mayūreśavivāhavarṇanāni
|
Accusative |
मयूरेशविवाहवर्णनम्
mayūreśavivāhavarṇanam
|
मयूरेशविवाहवर्णने
mayūreśavivāhavarṇane
|
मयूरेशविवाहवर्णनानि
mayūreśavivāhavarṇanāni
|
Instrumental |
मयूरेशविवाहवर्णनेन
mayūreśavivāhavarṇanena
|
मयूरेशविवाहवर्णनाभ्याम्
mayūreśavivāhavarṇanābhyām
|
मयूरेशविवाहवर्णनैः
mayūreśavivāhavarṇanaiḥ
|
Dative |
मयूरेशविवाहवर्णनाय
mayūreśavivāhavarṇanāya
|
मयूरेशविवाहवर्णनाभ्याम्
mayūreśavivāhavarṇanābhyām
|
मयूरेशविवाहवर्णनेभ्यः
mayūreśavivāhavarṇanebhyaḥ
|
Ablative |
मयूरेशविवाहवर्णनात्
mayūreśavivāhavarṇanāt
|
मयूरेशविवाहवर्णनाभ्याम्
mayūreśavivāhavarṇanābhyām
|
मयूरेशविवाहवर्णनेभ्यः
mayūreśavivāhavarṇanebhyaḥ
|
Genitive |
मयूरेशविवाहवर्णनस्य
mayūreśavivāhavarṇanasya
|
मयूरेशविवाहवर्णनयोः
mayūreśavivāhavarṇanayoḥ
|
मयूरेशविवाहवर्णनानाम्
mayūreśavivāhavarṇanānām
|
Locative |
मयूरेशविवाहवर्णने
mayūreśavivāhavarṇane
|
मयूरेशविवाहवर्णनयोः
mayūreśavivāhavarṇanayoḥ
|
मयूरेशविवाहवर्णनेषु
mayūreśavivāhavarṇaneṣu
|