Sanskrit tools

Sanskrit declension


Declension of मराराम marārāma, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मरारामः marārāmaḥ
मरारामौ marārāmau
मरारामाः marārāmāḥ
Vocative मराराम marārāma
मरारामौ marārāmau
मरारामाः marārāmāḥ
Accusative मरारामम् marārāmam
मरारामौ marārāmau
मरारामान् marārāmān
Instrumental मरारामेण marārāmeṇa
मरारामाभ्याम् marārāmābhyām
मरारामैः marārāmaiḥ
Dative मरारामाय marārāmāya
मरारामाभ्याम् marārāmābhyām
मरारामेभ्यः marārāmebhyaḥ
Ablative मरारामात् marārāmāt
मरारामाभ्याम् marārāmābhyām
मरारामेभ्यः marārāmebhyaḥ
Genitive मरारामस्य marārāmasya
मरारामयोः marārāmayoḥ
मरारामाणाम् marārāmāṇām
Locative मरारामे marārāme
मरारामयोः marārāmayoḥ
मरारामेषु marārāmeṣu