Singular | Dual | Plural | |
Nominative |
मरारामः
marārāmaḥ |
मरारामौ
marārāmau |
मरारामाः
marārāmāḥ |
Vocative |
मराराम
marārāma |
मरारामौ
marārāmau |
मरारामाः
marārāmāḥ |
Accusative |
मरारामम्
marārāmam |
मरारामौ
marārāmau |
मरारामान्
marārāmān |
Instrumental |
मरारामेण
marārāmeṇa |
मरारामाभ्याम्
marārāmābhyām |
मरारामैः
marārāmaiḥ |
Dative |
मरारामाय
marārāmāya |
मरारामाभ्याम्
marārāmābhyām |
मरारामेभ्यः
marārāmebhyaḥ |
Ablative |
मरारामात्
marārāmāt |
मरारामाभ्याम्
marārāmābhyām |
मरारामेभ्यः
marārāmebhyaḥ |
Genitive |
मरारामस्य
marārāmasya |
मरारामयोः
marārāmayoḥ |
मरारामाणाम्
marārāmāṇām |
Locative |
मरारामे
marārāme |
मरारामयोः
marārāmayoḥ |
मरारामेषु
marārāmeṣu |