Sanskrit tools

Sanskrit declension


Declension of मरणज maraṇaja, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मरणजः maraṇajaḥ
मरणजौ maraṇajau
मरणजाः maraṇajāḥ
Vocative मरणज maraṇaja
मरणजौ maraṇajau
मरणजाः maraṇajāḥ
Accusative मरणजम् maraṇajam
मरणजौ maraṇajau
मरणजान् maraṇajān
Instrumental मरणजेन maraṇajena
मरणजाभ्याम् maraṇajābhyām
मरणजैः maraṇajaiḥ
Dative मरणजाय maraṇajāya
मरणजाभ्याम् maraṇajābhyām
मरणजेभ्यः maraṇajebhyaḥ
Ablative मरणजात् maraṇajāt
मरणजाभ्याम् maraṇajābhyām
मरणजेभ्यः maraṇajebhyaḥ
Genitive मरणजस्य maraṇajasya
मरणजयोः maraṇajayoḥ
मरणजानाम् maraṇajānām
Locative मरणजे maraṇaje
मरणजयोः maraṇajayoḥ
मरणजेषु maraṇajeṣu