Sanskrit tools

Sanskrit declension


Declension of मरणजा maraṇajā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मरणजा maraṇajā
मरणजे maraṇaje
मरणजाः maraṇajāḥ
Vocative मरणजे maraṇaje
मरणजे maraṇaje
मरणजाः maraṇajāḥ
Accusative मरणजाम् maraṇajām
मरणजे maraṇaje
मरणजाः maraṇajāḥ
Instrumental मरणजया maraṇajayā
मरणजाभ्याम् maraṇajābhyām
मरणजाभिः maraṇajābhiḥ
Dative मरणजायै maraṇajāyai
मरणजाभ्याम् maraṇajābhyām
मरणजाभ्यः maraṇajābhyaḥ
Ablative मरणजायाः maraṇajāyāḥ
मरणजाभ्याम् maraṇajābhyām
मरणजाभ्यः maraṇajābhyaḥ
Genitive मरणजायाः maraṇajāyāḥ
मरणजयोः maraṇajayoḥ
मरणजानाम् maraṇajānām
Locative मरणजायाम् maraṇajāyām
मरणजयोः maraṇajayoḥ
मरणजासु maraṇajāsu