Sanskrit tools

Sanskrit declension


Declension of मरणज maraṇaja, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मरणजम् maraṇajam
मरणजे maraṇaje
मरणजानि maraṇajāni
Vocative मरणज maraṇaja
मरणजे maraṇaje
मरणजानि maraṇajāni
Accusative मरणजम् maraṇajam
मरणजे maraṇaje
मरणजानि maraṇajāni
Instrumental मरणजेन maraṇajena
मरणजाभ्याम् maraṇajābhyām
मरणजैः maraṇajaiḥ
Dative मरणजाय maraṇajāya
मरणजाभ्याम् maraṇajābhyām
मरणजेभ्यः maraṇajebhyaḥ
Ablative मरणजात् maraṇajāt
मरणजाभ्याम् maraṇajābhyām
मरणजेभ्यः maraṇajebhyaḥ
Genitive मरणजस्य maraṇajasya
मरणजयोः maraṇajayoḥ
मरणजानाम् maraṇajānām
Locative मरणजे maraṇaje
मरणजयोः maraṇajayoḥ
मरणजेषु maraṇajeṣu