| Singular | Dual | Plural |
Nominative |
मरणभीरुकः
maraṇabhīrukaḥ
|
मरणभीरुकौ
maraṇabhīrukau
|
मरणभीरुकाः
maraṇabhīrukāḥ
|
Vocative |
मरणभीरुक
maraṇabhīruka
|
मरणभीरुकौ
maraṇabhīrukau
|
मरणभीरुकाः
maraṇabhīrukāḥ
|
Accusative |
मरणभीरुकम्
maraṇabhīrukam
|
मरणभीरुकौ
maraṇabhīrukau
|
मरणभीरुकान्
maraṇabhīrukān
|
Instrumental |
मरणभीरुकेण
maraṇabhīrukeṇa
|
मरणभीरुकाभ्याम्
maraṇabhīrukābhyām
|
मरणभीरुकैः
maraṇabhīrukaiḥ
|
Dative |
मरणभीरुकाय
maraṇabhīrukāya
|
मरणभीरुकाभ्याम्
maraṇabhīrukābhyām
|
मरणभीरुकेभ्यः
maraṇabhīrukebhyaḥ
|
Ablative |
मरणभीरुकात्
maraṇabhīrukāt
|
मरणभीरुकाभ्याम्
maraṇabhīrukābhyām
|
मरणभीरुकेभ्यः
maraṇabhīrukebhyaḥ
|
Genitive |
मरणभीरुकस्य
maraṇabhīrukasya
|
मरणभीरुकयोः
maraṇabhīrukayoḥ
|
मरणभीरुकाणाम्
maraṇabhīrukāṇām
|
Locative |
मरणभीरुके
maraṇabhīruke
|
मरणभीरुकयोः
maraṇabhīrukayoḥ
|
मरणभीरुकेषु
maraṇabhīrukeṣu
|