| Singular | Dual | Plural |
Nominative |
मरणसामायिकनिर्णयः
maraṇasāmāyikanirṇayaḥ
|
मरणसामायिकनिर्णयौ
maraṇasāmāyikanirṇayau
|
मरणसामायिकनिर्णयाः
maraṇasāmāyikanirṇayāḥ
|
Vocative |
मरणसामायिकनिर्णय
maraṇasāmāyikanirṇaya
|
मरणसामायिकनिर्णयौ
maraṇasāmāyikanirṇayau
|
मरणसामायिकनिर्णयाः
maraṇasāmāyikanirṇayāḥ
|
Accusative |
मरणसामायिकनिर्णयम्
maraṇasāmāyikanirṇayam
|
मरणसामायिकनिर्णयौ
maraṇasāmāyikanirṇayau
|
मरणसामायिकनिर्णयान्
maraṇasāmāyikanirṇayān
|
Instrumental |
मरणसामायिकनिर्णयेन
maraṇasāmāyikanirṇayena
|
मरणसामायिकनिर्णयाभ्याम्
maraṇasāmāyikanirṇayābhyām
|
मरणसामायिकनिर्णयैः
maraṇasāmāyikanirṇayaiḥ
|
Dative |
मरणसामायिकनिर्णयाय
maraṇasāmāyikanirṇayāya
|
मरणसामायिकनिर्णयाभ्याम्
maraṇasāmāyikanirṇayābhyām
|
मरणसामायिकनिर्णयेभ्यः
maraṇasāmāyikanirṇayebhyaḥ
|
Ablative |
मरणसामायिकनिर्णयात्
maraṇasāmāyikanirṇayāt
|
मरणसामायिकनिर्णयाभ्याम्
maraṇasāmāyikanirṇayābhyām
|
मरणसामायिकनिर्णयेभ्यः
maraṇasāmāyikanirṇayebhyaḥ
|
Genitive |
मरणसामायिकनिर्णयस्य
maraṇasāmāyikanirṇayasya
|
मरणसामायिकनिर्णययोः
maraṇasāmāyikanirṇayayoḥ
|
मरणसामायिकनिर्णयानाम्
maraṇasāmāyikanirṇayānām
|
Locative |
मरणसामायिकनिर्णये
maraṇasāmāyikanirṇaye
|
मरणसामायिकनिर्णययोः
maraṇasāmāyikanirṇayayoḥ
|
मरणसामायिकनिर्णयेषु
maraṇasāmāyikanirṇayeṣu
|