| Singular | Dual | Plural |
Nominative |
मरणाग्रेसरा
maraṇāgresarā
|
मरणाग्रेसरे
maraṇāgresare
|
मरणाग्रेसराः
maraṇāgresarāḥ
|
Vocative |
मरणाग्रेसरे
maraṇāgresare
|
मरणाग्रेसरे
maraṇāgresare
|
मरणाग्रेसराः
maraṇāgresarāḥ
|
Accusative |
मरणाग्रेसराम्
maraṇāgresarām
|
मरणाग्रेसरे
maraṇāgresare
|
मरणाग्रेसराः
maraṇāgresarāḥ
|
Instrumental |
मरणाग्रेसरया
maraṇāgresarayā
|
मरणाग्रेसराभ्याम्
maraṇāgresarābhyām
|
मरणाग्रेसराभिः
maraṇāgresarābhiḥ
|
Dative |
मरणाग्रेसरायै
maraṇāgresarāyai
|
मरणाग्रेसराभ्याम्
maraṇāgresarābhyām
|
मरणाग्रेसराभ्यः
maraṇāgresarābhyaḥ
|
Ablative |
मरणाग्रेसरायाः
maraṇāgresarāyāḥ
|
मरणाग्रेसराभ्याम्
maraṇāgresarābhyām
|
मरणाग्रेसराभ्यः
maraṇāgresarābhyaḥ
|
Genitive |
मरणाग्रेसरायाः
maraṇāgresarāyāḥ
|
मरणाग्रेसरयोः
maraṇāgresarayoḥ
|
मरणाग्रेसराणाम्
maraṇāgresarāṇām
|
Locative |
मरणाग्रेसरायाम्
maraṇāgresarāyām
|
मरणाग्रेसरयोः
maraṇāgresarayoḥ
|
मरणाग्रेसरासु
maraṇāgresarāsu
|