Sanskrit tools

Sanskrit declension


Declension of मरणान्ता maraṇāntā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मरणान्ता maraṇāntā
मरणान्ते maraṇānte
मरणान्ताः maraṇāntāḥ
Vocative मरणान्ते maraṇānte
मरणान्ते maraṇānte
मरणान्ताः maraṇāntāḥ
Accusative मरणान्ताम् maraṇāntām
मरणान्ते maraṇānte
मरणान्ताः maraṇāntāḥ
Instrumental मरणान्तया maraṇāntayā
मरणान्ताभ्याम् maraṇāntābhyām
मरणान्ताभिः maraṇāntābhiḥ
Dative मरणान्तायै maraṇāntāyai
मरणान्ताभ्याम् maraṇāntābhyām
मरणान्ताभ्यः maraṇāntābhyaḥ
Ablative मरणान्तायाः maraṇāntāyāḥ
मरणान्ताभ्याम् maraṇāntābhyām
मरणान्ताभ्यः maraṇāntābhyaḥ
Genitive मरणान्तायाः maraṇāntāyāḥ
मरणान्तयोः maraṇāntayoḥ
मरणान्तानाम् maraṇāntānām
Locative मरणान्तायाम् maraṇāntāyām
मरणान्तयोः maraṇāntayoḥ
मरणान्तासु maraṇāntāsu