| Singular | Dual | Plural |
Nominative |
मरणान्ता
maraṇāntā
|
मरणान्ते
maraṇānte
|
मरणान्ताः
maraṇāntāḥ
|
Vocative |
मरणान्ते
maraṇānte
|
मरणान्ते
maraṇānte
|
मरणान्ताः
maraṇāntāḥ
|
Accusative |
मरणान्ताम्
maraṇāntām
|
मरणान्ते
maraṇānte
|
मरणान्ताः
maraṇāntāḥ
|
Instrumental |
मरणान्तया
maraṇāntayā
|
मरणान्ताभ्याम्
maraṇāntābhyām
|
मरणान्ताभिः
maraṇāntābhiḥ
|
Dative |
मरणान्तायै
maraṇāntāyai
|
मरणान्ताभ्याम्
maraṇāntābhyām
|
मरणान्ताभ्यः
maraṇāntābhyaḥ
|
Ablative |
मरणान्तायाः
maraṇāntāyāḥ
|
मरणान्ताभ्याम्
maraṇāntābhyām
|
मरणान्ताभ्यः
maraṇāntābhyaḥ
|
Genitive |
मरणान्तायाः
maraṇāntāyāḥ
|
मरणान्तयोः
maraṇāntayoḥ
|
मरणान्तानाम्
maraṇāntānām
|
Locative |
मरणान्तायाम्
maraṇāntāyām
|
मरणान्तयोः
maraṇāntayoḥ
|
मरणान्तासु
maraṇāntāsu
|