| Singular | Dual | Plural |
Nominative |
मरणान्तिकः
maraṇāntikaḥ
|
मरणान्तिकौ
maraṇāntikau
|
मरणान्तिकाः
maraṇāntikāḥ
|
Vocative |
मरणान्तिक
maraṇāntika
|
मरणान्तिकौ
maraṇāntikau
|
मरणान्तिकाः
maraṇāntikāḥ
|
Accusative |
मरणान्तिकम्
maraṇāntikam
|
मरणान्तिकौ
maraṇāntikau
|
मरणान्तिकान्
maraṇāntikān
|
Instrumental |
मरणान्तिकेन
maraṇāntikena
|
मरणान्तिकाभ्याम्
maraṇāntikābhyām
|
मरणान्तिकैः
maraṇāntikaiḥ
|
Dative |
मरणान्तिकाय
maraṇāntikāya
|
मरणान्तिकाभ्याम्
maraṇāntikābhyām
|
मरणान्तिकेभ्यः
maraṇāntikebhyaḥ
|
Ablative |
मरणान्तिकात्
maraṇāntikāt
|
मरणान्तिकाभ्याम्
maraṇāntikābhyām
|
मरणान्तिकेभ्यः
maraṇāntikebhyaḥ
|
Genitive |
मरणान्तिकस्य
maraṇāntikasya
|
मरणान्तिकयोः
maraṇāntikayoḥ
|
मरणान्तिकानाम्
maraṇāntikānām
|
Locative |
मरणान्तिके
maraṇāntike
|
मरणान्तिकयोः
maraṇāntikayoḥ
|
मरणान्तिकेषु
maraṇāntikeṣu
|