| Singular | Dual | Plural |
Nominative |
मरणाभिमुखम्
maraṇābhimukham
|
मरणाभिमुखे
maraṇābhimukhe
|
मरणाभिमुखानि
maraṇābhimukhāni
|
Vocative |
मरणाभिमुख
maraṇābhimukha
|
मरणाभिमुखे
maraṇābhimukhe
|
मरणाभिमुखानि
maraṇābhimukhāni
|
Accusative |
मरणाभिमुखम्
maraṇābhimukham
|
मरणाभिमुखे
maraṇābhimukhe
|
मरणाभिमुखानि
maraṇābhimukhāni
|
Instrumental |
मरणाभिमुखेन
maraṇābhimukhena
|
मरणाभिमुखाभ्याम्
maraṇābhimukhābhyām
|
मरणाभिमुखैः
maraṇābhimukhaiḥ
|
Dative |
मरणाभिमुखाय
maraṇābhimukhāya
|
मरणाभिमुखाभ्याम्
maraṇābhimukhābhyām
|
मरणाभिमुखेभ्यः
maraṇābhimukhebhyaḥ
|
Ablative |
मरणाभिमुखात्
maraṇābhimukhāt
|
मरणाभिमुखाभ्याम्
maraṇābhimukhābhyām
|
मरणाभिमुखेभ्यः
maraṇābhimukhebhyaḥ
|
Genitive |
मरणाभिमुखस्य
maraṇābhimukhasya
|
मरणाभिमुखयोः
maraṇābhimukhayoḥ
|
मरणाभिमुखानाम्
maraṇābhimukhānām
|
Locative |
मरणाभिमुखे
maraṇābhimukhe
|
मरणाभिमुखयोः
maraṇābhimukhayoḥ
|
मरणाभिमुखेषु
maraṇābhimukheṣu
|