| Singular | Dual | Plural |
Nominative |
मरणोन्मुखा
maraṇonmukhā
|
मरणोन्मुखे
maraṇonmukhe
|
मरणोन्मुखाः
maraṇonmukhāḥ
|
Vocative |
मरणोन्मुखे
maraṇonmukhe
|
मरणोन्मुखे
maraṇonmukhe
|
मरणोन्मुखाः
maraṇonmukhāḥ
|
Accusative |
मरणोन्मुखाम्
maraṇonmukhām
|
मरणोन्मुखे
maraṇonmukhe
|
मरणोन्मुखाः
maraṇonmukhāḥ
|
Instrumental |
मरणोन्मुखया
maraṇonmukhayā
|
मरणोन्मुखाभ्याम्
maraṇonmukhābhyām
|
मरणोन्मुखाभिः
maraṇonmukhābhiḥ
|
Dative |
मरणोन्मुखायै
maraṇonmukhāyai
|
मरणोन्मुखाभ्याम्
maraṇonmukhābhyām
|
मरणोन्मुखाभ्यः
maraṇonmukhābhyaḥ
|
Ablative |
मरणोन्मुखायाः
maraṇonmukhāyāḥ
|
मरणोन्मुखाभ्याम्
maraṇonmukhābhyām
|
मरणोन्मुखाभ्यः
maraṇonmukhābhyaḥ
|
Genitive |
मरणोन्मुखायाः
maraṇonmukhāyāḥ
|
मरणोन्मुखयोः
maraṇonmukhayoḥ
|
मरणोन्मुखानाम्
maraṇonmukhānām
|
Locative |
मरणोन्मुखायाम्
maraṇonmukhāyām
|
मरणोन्मुखयोः
maraṇonmukhayoḥ
|
मरणोन्मुखासु
maraṇonmukhāsu
|