Sanskrit tools

Sanskrit declension


Declension of मरिष्णु mariṣṇu, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मरिष्णुः mariṣṇuḥ
मरिष्णू mariṣṇū
मरिष्णवः mariṣṇavaḥ
Vocative मरिष्णो mariṣṇo
मरिष्णू mariṣṇū
मरिष्णवः mariṣṇavaḥ
Accusative मरिष्णुम् mariṣṇum
मरिष्णू mariṣṇū
मरिष्णूः mariṣṇūḥ
Instrumental मरिष्ण्वा mariṣṇvā
मरिष्णुभ्याम् mariṣṇubhyām
मरिष्णुभिः mariṣṇubhiḥ
Dative मरिष्णवे mariṣṇave
मरिष्ण्वै mariṣṇvai
मरिष्णुभ्याम् mariṣṇubhyām
मरिष्णुभ्यः mariṣṇubhyaḥ
Ablative मरिष्णोः mariṣṇoḥ
मरिष्ण्वाः mariṣṇvāḥ
मरिष्णुभ्याम् mariṣṇubhyām
मरिष्णुभ्यः mariṣṇubhyaḥ
Genitive मरिष्णोः mariṣṇoḥ
मरिष्ण्वाः mariṣṇvāḥ
मरिष्ण्वोः mariṣṇvoḥ
मरिष्णूनाम् mariṣṇūnām
Locative मरिष्णौ mariṣṇau
मरिष्ण्वाम् mariṣṇvām
मरिष्ण्वोः mariṣṇvoḥ
मरिष्णुषु mariṣṇuṣu