Sanskrit tools

Sanskrit declension


Declension of मरिष्णु mariṣṇu, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मरिष्णु mariṣṇu
मरिष्णुनी mariṣṇunī
मरिष्णूनि mariṣṇūni
Vocative मरिष्णो mariṣṇo
मरिष्णु mariṣṇu
मरिष्णुनी mariṣṇunī
मरिष्णूनि mariṣṇūni
Accusative मरिष्णु mariṣṇu
मरिष्णुनी mariṣṇunī
मरिष्णूनि mariṣṇūni
Instrumental मरिष्णुना mariṣṇunā
मरिष्णुभ्याम् mariṣṇubhyām
मरिष्णुभिः mariṣṇubhiḥ
Dative मरिष्णुने mariṣṇune
मरिष्णुभ्याम् mariṣṇubhyām
मरिष्णुभ्यः mariṣṇubhyaḥ
Ablative मरिष्णुनः mariṣṇunaḥ
मरिष्णुभ्याम् mariṣṇubhyām
मरिष्णुभ्यः mariṣṇubhyaḥ
Genitive मरिष्णुनः mariṣṇunaḥ
मरिष्णुनोः mariṣṇunoḥ
मरिष्णूनाम् mariṣṇūnām
Locative मरिष्णुनि mariṣṇuni
मरिष्णुनोः mariṣṇunoḥ
मरिष्णुषु mariṣṇuṣu