| Singular | Dual | Plural |
Nominative |
मरकतमणिः
marakatamaṇiḥ
|
मरकतमणी
marakatamaṇī
|
मरकतमणयः
marakatamaṇayaḥ
|
Vocative |
मरकतमणे
marakatamaṇe
|
मरकतमणी
marakatamaṇī
|
मरकतमणयः
marakatamaṇayaḥ
|
Accusative |
मरकतमणिम्
marakatamaṇim
|
मरकतमणी
marakatamaṇī
|
मरकतमणीन्
marakatamaṇīn
|
Instrumental |
मरकतमणिना
marakatamaṇinā
|
मरकतमणिभ्याम्
marakatamaṇibhyām
|
मरकतमणिभिः
marakatamaṇibhiḥ
|
Dative |
मरकतमणये
marakatamaṇaye
|
मरकतमणिभ्याम्
marakatamaṇibhyām
|
मरकतमणिभ्यः
marakatamaṇibhyaḥ
|
Ablative |
मरकतमणेः
marakatamaṇeḥ
|
मरकतमणिभ्याम्
marakatamaṇibhyām
|
मरकतमणिभ्यः
marakatamaṇibhyaḥ
|
Genitive |
मरकतमणेः
marakatamaṇeḥ
|
मरकतमण्योः
marakatamaṇyoḥ
|
मरकतमणीनाम्
marakatamaṇīnām
|
Locative |
मरकतमणौ
marakatamaṇau
|
मरकतमण्योः
marakatamaṇyoḥ
|
मरकतमणिषु
marakatamaṇiṣu
|