Sanskrit tools

Sanskrit declension


Declension of मरकतमणि marakatamaṇi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मरकतमणिः marakatamaṇiḥ
मरकतमणी marakatamaṇī
मरकतमणयः marakatamaṇayaḥ
Vocative मरकतमणे marakatamaṇe
मरकतमणी marakatamaṇī
मरकतमणयः marakatamaṇayaḥ
Accusative मरकतमणिम् marakatamaṇim
मरकतमणी marakatamaṇī
मरकतमणीन् marakatamaṇīn
Instrumental मरकतमणिना marakatamaṇinā
मरकतमणिभ्याम् marakatamaṇibhyām
मरकतमणिभिः marakatamaṇibhiḥ
Dative मरकतमणये marakatamaṇaye
मरकतमणिभ्याम् marakatamaṇibhyām
मरकतमणिभ्यः marakatamaṇibhyaḥ
Ablative मरकतमणेः marakatamaṇeḥ
मरकतमणिभ्याम् marakatamaṇibhyām
मरकतमणिभ्यः marakatamaṇibhyaḥ
Genitive मरकतमणेः marakatamaṇeḥ
मरकतमण्योः marakatamaṇyoḥ
मरकतमणीनाम् marakatamaṇīnām
Locative मरकतमणौ marakatamaṇau
मरकतमण्योः marakatamaṇyoḥ
मरकतमणिषु marakatamaṇiṣu