Sanskrit tools

Sanskrit declension


Declension of मरकतश्यामा marakataśyāmā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मरकतश्यामा marakataśyāmā
मरकतश्यामे marakataśyāme
मरकतश्यामाः marakataśyāmāḥ
Vocative मरकतश्यामे marakataśyāme
मरकतश्यामे marakataśyāme
मरकतश्यामाः marakataśyāmāḥ
Accusative मरकतश्यामाम् marakataśyāmām
मरकतश्यामे marakataśyāme
मरकतश्यामाः marakataśyāmāḥ
Instrumental मरकतश्यामया marakataśyāmayā
मरकतश्यामाभ्याम् marakataśyāmābhyām
मरकतश्यामाभिः marakataśyāmābhiḥ
Dative मरकतश्यामायै marakataśyāmāyai
मरकतश्यामाभ्याम् marakataśyāmābhyām
मरकतश्यामाभ्यः marakataśyāmābhyaḥ
Ablative मरकतश्यामायाः marakataśyāmāyāḥ
मरकतश्यामाभ्याम् marakataśyāmābhyām
मरकतश्यामाभ्यः marakataśyāmābhyaḥ
Genitive मरकतश्यामायाः marakataśyāmāyāḥ
मरकतश्यामयोः marakataśyāmayoḥ
मरकतश्यामानाम् marakataśyāmānām
Locative मरकतश्यामायाम् marakataśyāmāyām
मरकतश्यामयोः marakataśyāmayoḥ
मरकतश्यामासु marakataśyāmāsu